वांछित मन्त्र चुनें

त्वमि॑न्द्र य॒शा अ॑स्यृजी॒षी श॑वसस्पते । त्वं वृ॒त्राणि॑ हंस्यप्र॒तीन्येक॒ इदनु॑त्ता चर्षणी॒धृता॑ ॥

अंग्रेज़ी लिप्यंतरण

tvam indra yaśā asy ṛjīṣī śavasas pate | tvaṁ vṛtrāṇi haṁsy apratīny eka id anuttā carṣaṇīdhṛtā ||

पद पाठ

त्वम् । इ॒न्द्र॒ । य॒शाः । अ॒सि॒ । ऋ॒जी॒षी । श॒व॒सः॒ । प॒ते॒ । त्वम् । वृ॒त्राणि॑ । हं॒सि॒ । अ॒प्र॒तीनि॑ । एकः॑ । इत् । अनु॑त्ता । च॒र्ष॒णि॒ऽधृता॑ ॥ ८.९०.५

ऋग्वेद » मण्डल:8» सूक्त:90» मन्त्र:5 | अष्टक:6» अध्याय:6» वर्ग:13» मन्त्र:5 | मण्डल:8» अनुवाक:9» मन्त्र:5